Menu Close

Aushadha Sevana Kala – According to various acharya

INTRODUCTION

Genuine drugs with the proper time of administration along with the correct route of administration will give an optimum pharmacological effect. Hence in ancient times, Ayurvedic scholars have described the time of administration in a lucid manner in their respective compendia. It is an important principle of ayurvedic pharmacy and pharmaceutics since they are dependent on diurnal variation in tridosha in normal and abnormal conditions.

ACHARYA CHARAKA

भैषज्यकालोभक्तादौ मध्ये पस्छान् मुहुमुुहु: ।
सामुद्गं भक्तसम्युक्तम् ग्रसग्रसाअन्तरे दश ॥

(च.चि. ३०/२९८)

  1. Bhaktádau (Morning)
  2. Bhaktāda (Evening)
  3. Madhya bhakta
  4. Prātah paschat bhakta
  5. Sáyan paschat bhakta
  6. Muhur muhur
  7. Samudgam
  8. Bhakta samyukta
  9. Grasa
  10. Grasantaram

ACHARYA SUSHRUTA

तत्राभक्तं,प्राग्भक्तम्, अधोभक्तं, मध्येभक्तं,अन्तभुक्तम्।
सामुदगं मुहुमुुहुुः, ग्रासं, ग्रासान्तरं चेततदशौषधकालाुः ॥

(सु.उ. ६४/६७)

  1. Abhaktám
  2. Pragbhaktam
  3. Adho bhaktam
  4. Madhya bhaktam
  5. Antara bhaktam
  6. Sabhaktam
  7. Samudgam
  8. Muhur muhur
  9. Grasam
  10. Gräsäntaram

ASHTANG SANGRAHA AND ASHTANG HRUDAYA

आतुरावस्यासु तु कला काल संज्ञा संज्ञा । तद्यथा अस्यामवस्थायामस्यौषधस्य कालो काला वा।
नह्यप्राप्तातीतकालयौपधं यौतगकं भवतत तस्येकादशअवचारणम् ।

तधा- अभक्तं, प्रा्ग्भक्तं, मध्यघ्रवनंअयोअकतु , सबक्तं, अनन्तरनतं,

सामुदुगं मुहुमुहुः सग्रासं, ग्रसान्तरं, निशि चा ॥

(अ. स. सू. २३)

युञ्जच्यादनन्न्नामन्नादौ मध्येअन्ते कवलान्तरे।
ग्रासेग्रासे मुहुुः सान्नं सामुद्गं निशि चौषधम् ॥

(अ. हृ. सू. १३/३७ )

Ashtang Sangraha and Ashtang Hruday mentions Aushadh Sevana Kala same as Sushruta does with addition of 11th Aushadh Sevana Kala as Nishi – Night

SHARANGDHARA SAMHITA

ज्ञेयुः पञ्चतवधुः कालोभैषज्यग्रहणे नृणाम ।
तकतचल्सूयौदये जाते तथा तदवसभोजने ॥

सायन्तने भोजने च मुहुुःश्चातप तथा तनतश ।

  1. Suryodaya – Prathama kala
  2. Divasa bhojana – Dvithiya kala
  3. Sayam bhojana – Tritiya kala
  4. Muhur muhu – Chaturtha kala
  5. Nishi – Panchama kala
error: Content is protected !!